|
DUST , s.रेणुःm., पांशुःm., रजःn.(स्), धूलिःm.-लीf., क्षोदः-दितं, भूरेणुःm., अवकरः, अवस्करः, सङ्करः, सङ्कारः, वातकेतुःm., वायुकेतुःm., क्षितिकणः -णा, परागः, मेदिनीद्रवः, तुस्तं, तूस्तं, पांसुःm., रजःm.; ‘dust of the feet,’ चरणजं, पदारः; ‘dust of a flower,’ परागः, पुष्परेणुःm., सुमनोरजःn.(स्); ‘dust of gold,’ काञ्चनभूःf.; ‘free from dust,’ नीरजाः -जाः -जः (स्), नीरजस्यः-स्या -स्यं, निर्धूलिः -लिः -लि.
ROOTS: रेणुपांशुरज(स्)धूलिलीक्षोददितंभूरेणुअवकरअवस्करसङ्करसङ्कारवातकेतुवायुकेतुक्षितिकणणापरागमेदिनीद्रवतुस्तंतूस्तंपांसुचरणजंपदारपुष्परेणुसुमनोरज(स्)काञ्चनभूनीरजाजाजनीरजस्यस्यास्यंनिर्धूलिलिलि
To DUST , v. a.
(free from dust) नीरजीकृ, निर्धूलीकृ, रेणुम् अपमृज् (c. 2. -मार्ष्टि -र्ष्टुं, c. 1. -मार्जति -र्जितुं) or अवमृज्, रेणुदूषितं यत्किञ्चित्शुध् (c. 10. शोधयति -यितुं), पांशुपरिष्कारं कृ.
|