EMPLOYED , p. p.
(Used) प्रयुक्तः -क्ता -क्तं, प्रयोजितः -ता -तं, उपयुक्तः-क्ता -क्तं, व्यवहृतः -ता -तं, व्यवहारितः -ता -तं, उपभुक्तः -क्ता -क्तं, सेवितः-ता -तं. —
(Appointed) नियुक्तः -क्ता -क्तं, विनियुक्तः -क्ता -क्तं, युक्तः-क्ता -क्तं. —
(Occupied) व्यापृतः -ता -तं, व्यापारितः -ता -तं, व्यापारी-रिणी -रि (न्), व्यवसायी -यिनी -यि (न्).
ROOTS:
प्रयुक्तक्ताक्तंप्रयोजिततातंउपयुक्तव्यवहृतव्यवहारितउपभुक्तसेवितनियुक्तविनियुक्तयुक्तव्यापृतव्यापारितव्यापारीरिणीरि(न्)व्यवसायीयिनीयि