Dictionaries | References
g

great

   
Script: Latin

great

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmমহিমাময়ী , মহিমাময় , বৰ ফলা
bdमहिमा गोनां , गेदेर , गिदिर , गेदेर हांखो , गिदिर हांखो , उदैयाव फिसा गोनां
benমহিমময় , মহাপুরূষ , একমাত্র
gujઆસન્નપ્રસવા
hinमहिमावान् , महिमावान , बाँका , बड़ा , आसन्नप्रसवा
kasعظیٖم , بوٚڈ , ناموَر , بوٚڑ , پرٛسَن واجِنۍ
kokम्हयमावान , व्हड , मोटें , बाळंटेर
malവലിയ
marमोठा , एकुलता , एकुलताएक
oriମହିମାବାନ , ମହିମାମୟ , ବାଙ୍କ , ବଙ୍କା , ବଡ , ଆସନ୍ନପ୍ରସବା
panਮਹਿਮਾਵਾਨ , ਮਹਿਮਾਵਾਲਾ , ਬਾਂਕਾ , ਵੱਡਾ
sanमहिमावान् , महिमावती , महिमावत् , आसन्नप्रसवा
urdعالی ترین , بزرگ , عظیم , عظمت والا , عظیم المرتبت , بانکا , البیلا , رنگیلا , وضعدار , بڑا , جنم دینے والی
 noun  
Wordnet:
asmযুগ মানৱ , যুগপুৰুষ
bdमुगा सुबुं , जुग सुबुं
benবীর
gujયુગપુરુષ
hinयुगपुरुष
kasنامور شخص , مشہور شخص , تھدٕپایُک نفر
kokयुगपुरूस , युगपुरूश
oriଯୁଗ ପୁରୁଷ
panਯੁੱਗ ਪੁਰਸ਼
sanयुगपुरुषः
urdعہدساز , عبقری , نابغۂ روزگار

great

वैज्ञानिक  | English  Marathi |   | 
   महा

great

   महान, मोठा
   श्रेष्ठ

great

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Great,a.महत्, गुरु, बृहत्, विशाल, विपुल, वि- -स्तीर्ण, उरु, पृथु, स्थूल, महाप्रमाण.
ROOTS:
महत्गुरुबृहत्विशालविपुलविस्तीर्णउरुपृथुस्थूलमहाप्रमाण
   2 (In number) बहु, भूरि, प्रचुर, बहुल, बहुसं- -ख्याक.
ROOTS:
बहुभूरिप्रचुरबहुलबहुसंख्याक
   3उत्कृष्ट, उत्तम, परम, विशिष्ट, वि- -श्रुत, श्रेष्ठ, लब्धप्रतिष्ठ, प्रसिद्ध, महायशस्क.
ROOTS:
उत्कृष्टउत्तमपरमविशिष्टविश्रुतश्रेष्ठलब्धप्रतिष्ठप्रसिद्धमहायशस्क
   4 महेच्छ, महाशय, महात्मन्, उदार, उदारचित्त.
ROOTS:
महेच्छमहाशयमहात्मन्उदारउदारचित्त
   5 प्रधान, मुख्य, परम, अग्र्य, गुरु.
ROOTS:
प्रधानमुख्यपरमअग्र्यगुरु
   6अत्यंत, अतिमात्र, गाढ, अधिक, भृश, परम, एकांत, नितांत, अतिरिक्त; oft. by महत्, सु, अति, in comp.; ‘to a g, distance,’ सुदूरं, अतिदूरं; ‘to a g. degree’ भृशं, अतिमात्रं, अत्यंतं, निर्भरं, गाढं.
ROOTS:
अत्यंतअतिमात्रगाढअधिकभृशपरमएकांतनितांतअतिरिक्तमहत्सुअतिसुदूरंअतिदूरंभृशंअतिमात्रंअत्यंतंनिर्भरंगाढं
   -ly,adv.भृशं, अत्यंतं, साति- -शयं, सु-नि-तरां, एकांततः, परं, बलवत्, गाढं, परमं, सु-अति-अतिशय in comp.; See
ROOTS:
भृशंअत्यंतंसातिशयंसुनितरांएकांततपरंबलवत्गाढंपरमंसुअतिअतिशय
   Ex-
   -ceedingly; oft. ex. by कोटिf.,काष्ठा; ‘he was g. delighted’ आनंदस्य परां कोटिं-काष्ठां-अधिगतवान्.
ROOTS:
कोटिकाष्ठाआनंदस्यपरांकोटिंकाष्ठांअधिगतवान्
   -ness,s.महत्त्वं, माहात्म्यं, महिमन्m.,गुरुत्वं; विपुलता, विशालता, &c.
ROOTS:
महत्त्वंमाहात्म्यंमहिमन्गुरुत्वंविपुलताविशालता
   2विस्तारः, परिमाणं.
ROOTS:
विस्तारपरिमाणं
   3 विश्रुतिf.,उत्कर्षः, विशिष्टता, परमता, आ- -धिक्यं, प्रतिष्ठा, गौरवं.
ROOTS:
विश्रुतिउत्कर्षविशिष्टतापरमताधिक्यंप्रतिष्ठागौरवं
   4वैभवं, शोभा, ऐश्वर्यं;See
ROOTS:
वैभवंशोभाऐश्वर्यं
   Grandeur; ‘g. of mind’ औदार्यं, माहात्म्यं; ‘g. of rank’ कुलीनता, अभिजात्य, कुलोत्कर्षः.
ROOTS:
औदार्यंमाहात्म्यंकुलीनताअभिजात्यकुलोत्कर्ष

great

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   GREAT , a.
(Large) महान् -हती -हत् (त्), वृहन् -हती -हत् (त्), विशालः-ला -लं, विपुलः -ला -लं, पृथुः -थुः -थ्वी -थु, पृथुलः -ला -लं, उरुः-रुः -रु, स्थूलः -ला -लं, विकटः -टा -टं, करालः -ला -लं, विशङ्कटः -टा-टी -टं, वड्रः -ड्रा -ड्रं, ऊर्ज्जितः -ता -तं. —
(Great in number, a great many) बहुः -हुः -ह्वी -हु, बहुलः -ला -लं, बहुसंख्यकः -का -कं,भूरिः -रिः -रि, प्रचुरः -रा -रं. —
(Extensive) विस्तीर्णः -र्णा -र्णं,पृथुपरिमाणः -णा -णं. —
(Noble, eminent) महात्मा -त्मा -त्म (न्),विश्रुतः -ता -तं, महायशस्कः -स्का -स्कं, प्रसिद्धः -द्धा -द्धं, उत्कृष्टः -ष्टा -ष्टं,श्रेष्ठः -ष्ठा -ष्ठं, महाभागः -गा -गं, प्रतिष्ठः -ष्ठा -ष्ठं. —
(Chief, principal) प्रधान in comp., मुख्यः -ख्या -ख्यं, अग्रः -ग्रा -ग्रं, परमः -मा -मं. —
(Important) गुरुः -र्व्वी -रु, परमः -मा -मं, अलघुः -घुः -घु. —
(Ex- pressing a great degree of any thing) अति or सु or महाprefixed, अत्यन्तः -न्ता -न्तं, गाढः -ढा -ढं, अतिमात्रः -त्रा -त्रं, अधिकः-का -कं, नितान्तः -न्ता -न्तं, एकान्तः -न्ता -न्तं, भृशः -शा -शं, अतिरिक्तः-क्ता -क्तं, परः -रा -रं;
‘great fear,’ महाभयं, अतिभयं;
‘great vigour,’ सुवीर्य्यं;
‘great heat,’ अतिदाहः, सुदाहः, गुरुतापः;
‘great rain,’ भूरिवृष्टिःf.;
‘to a great distance,’ सुदूरं -रे -रतस्,अतिदूरं -रे;
‘to a great degree,’ अत्यन्तं, अत्यर्थं, अतिमात्रं, भृशं,अतिशयं -येन, निर्भरं, गाढं, बहु;
‘great grandson,’ प्रपौत्रः;
‘great grandfather,’ प्रपितामहः;
‘a great many people’ बहुजनाःm.pl.
ROOTS:
महान्हतीहत्(त्)वृहन्विशाललालंविपुलपृथुथुथ्वीथुपृथुलउरुरुरुस्थूलविकटटाटंकरालविशङ्कटटीवड्रड्राड्रंऊर्ज्जिततातंबहुहुह्वीहुबहुलबहुसंख्यककाकंभूरिरिरिप्रचुररारंविस्तीर्णर्णार्णंपृथुपरिमाणणाणंमहात्मात्मात्म(न्)विश्रुतमहायशस्कस्कास्कंप्रसिद्धद्धाद्धंउत्कृष्टष्टाष्टंश्रेष्ठष्ठाष्ठंमहाभागगागंप्रतिष्ठप्रधानमुख्यख्याख्यंअग्रग्राग्रंपरममामंगुरुर्व्वीअलघुघुघुअतिसुमहाअत्यन्तन्तान्तंगाढढाढंअतिमात्रत्रात्रंअधिकनितान्तएकान्तभृशशाशंअतिरिक्तक्ताक्तंपररंमहाभयंअतिभयंसुवीर्य्यंअतिदाहसुदाहगुरुतापभूरिवृष्टिसुदूरंरेरतस्अतिदूरंरेअत्यन्तंअत्यर्थंअतिमात्रंभृशंअतिशयंयेननिर्भरंगाढंबहुप्रपौत्रप्रपितामहबहुजना
   GREAT , s.
(The whole) साकल्यं, समुदायः, समासः, समस्तिःf., सामग्र्यं. —
(Great people) कुलीनजनाःm.pl., सेव्यजनाःm.pl., उत्कृष्टपदस्थाःm.pl., महाजनाःm.pl.;
‘fit for the great,’ माहाजनिकः -की -कं.
ROOTS:
साकल्यंसमुदायसमाससमस्तिसामग्र्यंकुलीनजनासेव्यजनाउत्कृष्टपदस्थामहाजनामाहाजनिककीकं

Related Words

great-coat   great-hearted   great   a great deal   alexander the great   good and great, (literature)   great bear   great bellied   great boundary fault   great britain   great circle   great circle path   great deal   great depression   great door   great granddaughter   great grandfather   great grandfather's father   great grandmother   great grandson   great great uncle   great indian desert   great lakes state   great leaved caladium   great limestone   great millet   great power   great powers   great pox   great reed   great saphenous vein   great soil group   great toe   great uncle   great vessels   great wall   great wall of china   with great vigour   the great unwashed   to a great extent   with great risk to life   united kingdom of great britain and northern ireland   वैतत्यम्   मिळमिळाट   निधारतीय   प्रसङ्घ   भंबोनाथ   परप्रपौत्र   अतिदोष   पंतवंड   पादांगुष्ठ   प्रततामह   प्रबुध   alocasia indica schott.   halllux   आयःशूल   उदारवीर्य   उदारशोभ   ईनमीनसवातीन   विचित्रवाक्यपटुता   संख्याशस्   संप्रमोद   वराङ्गरूपिन्   वाकनिनीस   अठराविश्वे   अतिकृच्छ्रम्   अतितृप्ति   अतिमानिता   अतिवैचक्षण्य   अतिसिद्धि   अदूरभव   अर्थराशि   अर्थश्री   arundo donax l.   गांडमैत्री   दलदलाट   दुरिच्यादुरि   बहुज्ञता   बहुबोल्लक   बाहुजन्यम्   बुचबुचाट   लहानमोठार   भिकारणें   भूरिविक्रम   महार्णब   महासामन्   महासामन्त   महास्तोत्र   महैला   माहाभाग्यम्   माहायात्रा   मिरमिराट   मोटाड   यावत्प्रमाण   रत्नधातम   महत्तम   महदायुध   महद्व्यतिक्रम   महर्षभ   महाक्षत्रप   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP