Dictionaries | References
h

happy

   
Script: Latin

happy

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmআনন্দিত , আনন্দময় , প্রসন্ন , সন্তুষ্ট , প্রফুল্লিত , আহ্লাদিত , হৃষ্ট , আনন্দময়ী , প্রফুল্ল , উল্লসিত , উৎফুল্ল , উৎফুল্লিত , আনন্দ বিহ্বল , সুখী , সুখময় , সুখকৰ , সুখপ্রদ , সুখজনক , সুখকাৰক
bdगोसो गोजोन , गोजोन गोसो , गोसो खुसि , खुसि गोसो , रंजानाय गोसो , गोजोन , खुसि , सुखु , सुखि
benপ্রসন্নচিত্ত , প্রসন্ন , আনন্দিত , প্রফুল্ল , উল্লসিত , সুখী , খুশহাল , খুশাল
gujપ્રસન્નચિત્ત , ખુશમિજાજ , આનંદી , સદાનંદ , મોજી , ખુશી , રાજી , સુખી , ખુશહાલ , સુખમય , સુખિયારું , સુખિયું
hinप्रसन्नचित्त , खुशदिल , खुशमिज़ाज , प्रसन्नमना , आनंदी , आनन्दी , सदानंद , सदानन्द , मौजी , आमोदी , सुखी , ख़ुशहाल , खुशहाल , सुखमय , सुखभरा , खुशाल , सुखिया
kasخۄش حالخۄش مِزازخۄش باش , خۄش حالسۄکھ شیٖل
kokप्रसन्नचित्त , उमेदी , आनंदी , खोशी , सुख , सुखी
malവിനോദപ്രിയനായ , ആനന്ദം പൂണ്ടവന്‍ , സന്തോഷത്തോടെ , സസുഖത്തോടെ , ആഹ്ലാദപൂര്‍വ്വം
marप्रसन्नचित्त , आनंदी , खुशमिजाज , सुखी
nepप्रसन्नचित्त , सुखी , सुखमय , आनन्दी , मङ्गलमय
oriପ୍ରସନ୍ନଚିତ୍ତ , ପ୍ରସନ୍ନମନା , ସଦାନନ୍ଦ , ଆମୋଦୀ , ସୁଖୀ , ଖୁସିବାସି , ସୁଖମୟ , ସୁଖଭରା
panਖੁਸ਼ ਮਿਜਾਜ਼ , ਖੁਸ਼ ਦਿਲ , ਮੋਜੀ , ਸੁਖੀ , ਖੁਸ਼ਹਾਲ , ਖੁਸ਼ਾਲ , ਸੁੱਖਮਈ , ਮੰਗਲਮਈ , ਸੁੱਖਭਰਾ
sanआनन्दी , सानन्दी , सानन्द , हृष्ट , प्रहृष्ट , हर्षयुक्त , हृष्टहृदय , हृष्टमानस , हर्षमाण , प्रफुल्ल , प्रमना , उल्लस , उल्लसित , सुखिन् , कुशलिन् , कुशल , प्रसन्न , प्रहृष्टमनस् , भद्र , सुभग
telప్రశాంతమైన మనస్సు , ఆనందకరమైన మనస్సు , సంతోషకరమైన మనస్సు , సుఖమైన , సంతోషమైన , ఆనందమైన , సుఖవంతమైన , ఆహ్లాదకరమైన
urdخوش دل , خوش مزاج , خوش طبع , شگفتہ مزاج , زندہ دل , ظریف , با مذاق , ہنس مکھ , خوشحال , سکھی , پرلطف , بے فکر

happy

   सुखी, आनंदी
   सुयोग्य (as in happy expression सुयोग्य वाक्प्रयोग)

happy

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Happy,a.सुखिन्, प्रीत, हृष्ट, सानंद, सुखित, सुखभाज्, प्रमुदित, आह्लन्न, निर्वृत, निश्चिंत, तृप्त, संतुष्ट.
ROOTS:
सुखिन्प्रीतहृष्टसानंदसुखितसुखभाज्प्रमुदितआह्लन्ननिर्वृतनिश्चिंततृप्तसंतुष्ट
   2भाग्यवत्, शुभान्वित, शुभंयु, समृद्ध, श्रीमत्, निरापद्, कुशलिन्, निर्वृतिमत्, क्षेम; धन्य, कृतिन्, कृतार्थ; ‘h. is it for me that &c.’ इदमेव तावन्मम परमभाग्यं मन्ये.
ROOTS:
भाग्यवत्शुभान्वितशुभंयुसमृद्धश्रीमत्निरापद्कुशलिन्निर्वृतिमत्क्षेमधन्यकृतिन्कृतार्थइदमेवतावन्ममपरमभाग्यंमन्ये
   3शुभ, शिव, कल्याण (णीf.), मंगल, पुण्य, भद्र, भव्य, आनंदप्रद, भावुक, प्रशस्त; ‘a h. result’ सुफलं, कल्याणोदर्कः.
ROOTS:
शुभशिवकल्याणणीमंगलपुण्यभद्रभव्यआनंदप्रदभावुकप्रशस्तसुफलंकल्याणोदर्क
   -ly,adv. सुखेन, सुखं, निर्विघ्नं, स्वास्थ्येन, यथासुखं.
ROOTS:
सुखेनसुखंनिर्विघ्नंस्वास्थ्येनयथासुखं
   2 दिष्ट्या, दैवात्, अकस्मात्, यदृच्छया, दैव- -वशात्, सौभाग्येन, पुण्योदयात्.
ROOTS:
दिष्ट्यादैवात्अकस्मात्यदृच्छयादैववशात्सौभाग्येनपुण्योदयात्
   -ness,s. सुखं, सौख्यं, आनंदः, धन्यता, हर्षः, कृतार्थता शर्मन्n.,संतोषः, निर्वृतिf.,श्रीः, संपद्f., पुण्योदयः.
ROOTS:
सुखंसौख्यंआनंदधन्यताहर्षकृतार्थताशर्मन्संतोषनिर्वृतिश्रीसंपद्पुण्योदय
   2कल्याणं, भद्रं, क्षेमः-मं, शिवं, स्वास्थ्यं, कुशलं.
ROOTS:
कल्याणंभद्रंक्षेममंशिवंस्वास्थ्यंकुशलं

happy

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   HAPPY , a.सुखी -खिनी -खि (न्), सुखगुक्तः -क्ता -क्तं, सुखभागी -गिनी-गि (न्), आनन्दी -न्दिनी -न्दि (न्), हृष्टः -ष्टा -ष्टं, प्रीतः -ता -तं, तुष्टः-ष्टा -ष्टं, प्रह्लन्नः -न्ना -न्नं, प्रमोदी -दिनी -दि (न्), प्रमुदितः -ता -तं, विशोकः-का -कं, शोकहीनः -ना -नं, सुस्थः -स्था -स्थं, निर्वृतः -ता -तं, अकातरः-रा -रं, तृप्तः -प्ता -प्तं, मत्तः -त्ता -त्तं. —
(Fortunate, prosperous) धन्यः -न्या -न्यं, सौभाग्यवान् -वती -वत् (त्), भाग्यवान् &c., पुण्यवान्&c., पुण्यः -ण्या -ण्यं, शर्म्मवान् &c., क्षेमवान् &c., क्षेमः -मा -मं, क्षेम्यः-म्या -म्यं, कुशली -लिनी -लि (न्), कुशलः -ला -लं, कल्पाणः -णा-णं -णी -णिनी -णि (न्), शुभः -भा -भं, शुभान्वितः -ता -तं, शुभंयुः -युः-यु, भद्रः -द्रा -द्रं, श्रीमान् -मती -मत् (त्), श्रीयुक्तः -क्ता -क्तं, लक्ष्मीवान्&c., मङ्गलः -ला -लं, शिवः -वा -वं, भावुकः -का -कं, भविकः -का -कं,भव्यः -व्या -व्यं, श्वःश्रेयसः -सा -सं, शस्तः -स्ता -स्तं, लक्ष्मणः -णा -णं,श्रीलः -ला -लं, समृद्धः -द्धा -द्धं, अधिकर्द्धिः -र्द्धिः -र्द्धि, वर्द्धिष्णुः -ष्णुः-ष्णु, निरापद्m. n.;
‘a happy moment,’ शुभलग्नः;
‘a happy result,’ शुभफलं, स्वन्तं;
‘having a happy result,’ स्वन्तः -न्ता -न्तं;
‘to be happy,’ सुख (nom. सुखायते).
ROOTS:
सुखीखिनीखि(न्)सुखगुक्तक्ताक्तंसुखभागीगिनीगिआनन्दीन्दिनीन्दिहृष्टष्टाष्टंप्रीततातंतुष्टप्रह्लन्नन्नान्नंप्रमोदीदिनीदिप्रमुदितविशोककाकंशोकहीननानंसुस्थस्थास्थंनिर्वृतअकातररारंतृप्तप्ताप्तंमत्तत्तात्तंधन्यन्यान्यंसौभाग्यवान्वतीवत्(त्)भाग्यवान्पुण्यवान्पुण्यण्याण्यंशर्म्मवान्क्षेमवान्क्षेममामंक्षेम्यम्याम्यंकुशलीलिनीलिकुशललालंकल्पाणणाणंणीणिनीणिशुभभाभंशुभान्वितशुभंयुयुयुभद्रद्राद्रंश्रीमान्मतीमत्श्रीयुक्तलक्ष्मीवान्मङ्गलशिववावंभावुकभविकभव्यव्याव्यंश्वश्रेयससासंशस्तस्तास्तंलक्ष्मणश्रीलसमृद्धद्धाद्धंअधिकर्द्धिर्द्धिर्द्धिवर्द्धिष्णुष्णुष्णुनिरापद्शुभलग्नशुभफलंस्वन्तंस्वन्तन्तान्तंसुखसुखायते

Related Words

happy   happy ending   make happy   सदानंदी   खुशवख्त   कल्याणवत्   कुशलावसानता   महीयु   सुखरुप   सुखाधिष्ठान   स्वस्त्य   आनंदवृत्ति   भूतिकाल   कंयु   अन्तःसुख   मन्दयु   निर्वृतिमत्   पुण्यभाजिन्   सुखपुण्याहघोष   सुखान्वित   सुसुखिन्   सूनरी   स्वभाजनम्   हृष्टपुष्टाङ्ग   हृष्टपुष्ट   ससम्पद्   शिवाख्य   सम्परिहृष्   श्रेयस्कामता   चित्रकथालापसुख   भद्रव्रात   भूतिमत्   नन्दयितृ   निरस्तापद्   निष्क्लेशलेश   प्रियोपपत्ति   सुखभाज्   सुखभुज्   सुखसंस्थ   सुखसंस्थित   सुखसम्बन्धि   सुस्थचित्त   सुस्थितमनस्   स्वस्तिगव्यूति   हर्षान्वित   हृषीवत्   हृष्टरूप   खुशालणें   ससम्पद   शुभफल   सदानंद   भाग्यवत्   सुखभागिन्   सुखवासी   सुखाची घडी   प्रमोदिन्   कन्त   सुखिस्वभाव   आनन्दथु   गताधि   कंय   कुसल   घुणाक्षरवत्   वातयति   सम्प्रीणित   सम्मदमय   बहुशस्त   रतवत्   फुल्लदृष्टि   फुल्लनेत्र   निकामसुखिन्   सुखयितृ   सुखायते   सुनिर्वृत   सुमनाय   सुश्व   सुस्वान्त   सूषस्   विपत्तिरहित   शुभान्वित   फुल्लवदन   नन्दयत्   प्रमृड   प्रसादस्थ   सुखाकृ   सोन्याचा दिवस   शुभंयु   प्रह्लन्न   स्वस्तिमत्   उपनिम्रेड्   उल्लासी   कल्याणिन्   शंस्थ   सुखभाग   हृष्टहृदय   ह्लादित   आनंदाची घडी   आनन्दपट   आनन्दिन्   आशीर्वचनाक्षेप   
Folder  Page  Word/Phrase  Person

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP