Dictionaries | References
m

manly

   
Script: Latin

manly

   पुरुषाला शोभेसा
   मर्दानी

manly

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MANLY , a.पौरुषः -षी -षं, पौरुषेयः -यी -यं, पुरुषयोग्यः -ग्या -ग्यं, नारः-री -रं, नरयोग्यः &c., वीरः -रा -रं, शूरः -रा -रं, प्रवीरः -रा -रं,वीरयोग्यः &c., महावीर्य्यः -र्य्या -र्य्यं, पुरुष or नर in comp.;
‘manly act,’ पुरुषकारः;
‘manly office,’ पुरुषाधिकारः;
‘manly duty,’ नरधर्म्मः.
ROOTS:
पौरुषषीषंपौरुषेययीयंपुरुषयोग्यग्याग्यंनाररीरंनरयोग्यवीरराशूरप्रवीरवीरयोग्यमहावीर्य्यर्य्यार्य्यंपुरुषनरपुरुषकारपुरुषाधिकारनरधर्म्म

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP