Dictionaries | References
m

mark

   
Script: Latin

mark

English WN - IndoWordNet | English  Any |   | 
 noun  
Wordnet:
asmবুটা , মার্ক , চিন , চিহ্ন , সংকেত , নিচান , প্রতীক , দাগ
bdफिसा दागो , फिसा सिन , मार्क , सिन , संकेत , इंगित , दागो , दाग
benচাঁদ , চিহ্ন , সংকেত , নিশান , প্রতীক , স্মারক
gujપ્રાપ્તાંક , પ્રાપ્ત અંક , અંક , ચાંદ , ચિહ્ન , નિશાન , નિશાની , સંકેત , આસાર , પ્રતીક , એધાણ , એધાણી , ઇંગિત , અણસારો , અલામત
hinप्राप्तांक , प्राप्त अंक , अंक , नंबर , अङ्क , नम्बर , चाँद , छींट , मार्क , जर्मन मार्क , चिह्न , चिन्ह , संकेत , निशान , आसार , प्रतीक , उपलक्ष्य , उपलक्ष , इंग , इङ्ग , अलामत , दाग़ , दाग
kasسِپَر , نِشانہٕ , آثار , نِشانہٕ , علامَت , داغ
kokप्राप्तांक , खूण , चिटयो , मार्क , चिन्न , खूण , खूम , दाग , खत
malചിത്രതയ്യലുള്ള തുണി , മാര്‍ക് , അടയാളം
marप्राप्तांक , निशाण , डॉईश मार्क , खूण , संकेत , चिन्ह , रंग , निशानी
nepछिट , मार्क , चिह्न , चिनो , चिन्ह , सङ्केत , संकेत , निशान , प्रतीक , दाग
oriଛିଟ , ଚିତ୍ରିତ ବସ୍ତ୍ର , ମାର୍କ , ଚିହ୍ନ , ସଙ୍କେତ , ନିଶାଣ , ପ୍ରତୀକ , ଉପଲକ୍ଷ , ଲକ୍ଷଣ , ଦାଗ
panਚਿੰਨ੍ਹ , ਚਿੰਨ , ਸੰਕੇਤ , ਆਸਾਰ , ਪ੍ਰਤੀਕ , ਨਿਸ਼ਾਨ
sanअर्जितगुणः , अर्जिताङ्कः , प्राप्ताङ्कः , चिह्नम् , लक्षणम् , ध्वजः , अभिज्ञानम् , प्रज्ञानम् , लिङ्गम् , लक्ष्यम् , व्यञ्जकम् , व्यञ्जकः , सूचकम् , कलङ्कम् , अङ्कनम् , लाञ्छनम्
tamஅறிகுறி , அடையாளம் , லச்சினை , கூறு , இலச்சினை , அச்சு , அறிகுறி , தன்மை , கோள்
telమార్క్ , చిహ్నము , గుర్తు , సంకేతము , అచ్చు , ముద్ర , నిశాని , గుఱుతు , మచ్చ
urdحاصل شدہ نمبر , چاند , چھینٹ , داغ , دھبّہ , بوند , قطرہ , مارک , جرمن مارک , نشان , علامت , آثار , داغ , دھبّہ , نشان
 verb  
Wordnet:
hinचिह्न बनाना , निशान बनाना , अवलेखना
kasنِشان تھاوُن , نِشان ترٛاوُن
kokचिन्न करप , खूण करप
oriଚିହ୍ନ କରିବା , ଚିହ୍ନ ଦେବା , ଦାଗ ଦେବା
panਚਿੰਨ੍ਹ ਬਣਾਉਣਾ , ਨਿਸ਼ਾਨ ਬਣਾਉਣਾ , ਮੋਹਰ ਲਗਾਉਣਾ

mark

बैंकिंग शब्दांवली  | English  Marathi |   | 
   १ऍहिह्न,निशान, मार्क २. अंक, नंबर

mark

   चिन्ह लावणे, खूण करणे
   लक्ष देणे, लक्षात ठेवणे
   गुण देणे
  न. चिन्ह
  स्त्री. खूण
  पु. गुण
  न. लक्षण
  पु. अपेक्षित दर्जा

mark

  न. चिन्ह
  स्त्री. खूण

mark

शरीर परिभाषा  | English  Marathi |   | 
  पु. गुण
  पु. गुणांक
  पु. प्राप्तांक
  न. चिन्ह
  न. लक्षण

mark

भूशास्त्र  | English  Marathi |   | 
  न. लक्षण
  न. चिन्ह

mark

भौतिकशास्त्र  | English  Marathi |   | 
   चिन्ह

mark

साहित्य समीक्षा  | English  Marathi |   | 
  न. चिन्ह

mark

गणितशास्त्र | English  Marathi |   | 
  स्त्री. खूण

mark

कृषिशास्त्र | English  Marathi |   | 
  न. चिन्ह

mark

ग्रंथालयशास्त्र | English  Marathi |   | 
  न. चिन्ह
  स्त्री. खूण

mark

लोकप्रशासन  | English  Marathi |   | 
  न. चिन्ह
  स्त्री. खूण
  न. लक्षण
  पु. (a standard or acceptable level of performance of, quality or condition) अपेक्षित दर्जा
  पु. (unit of value or coin in Germany) मार्क
   v.t. चिन्ह लावणे, खूण करणे, चिन्हांकित करणे

mark

अर्थशास्त्र | English  Marathi |   | 
  न. चिन्ह
  न. लक्षण
  पु. (a standard or acceptable level of performance of, quality or condition) अपेक्षित दर्जा
  पु. (unit of value or coin) मार्क
   चिन्ह लावणे
   खूण करणे
   चिन्हांकित करणे

mark

न्यायव्यवहार  | English  Marathi |   | 
  स्त्री. निशाणी
  स्त्री. खूण
  न. चिन्ह

mark

मानसशास्त्र  | English  Marathi |   | 
  न. चिन्ह
  स्त्री. निशाणी

mark

  न. चिन्ह
   character

mark

भूगोल  | English  Marathi |   | 
  न. चिन्ह
  पु. गुण
   character
   चिन्ह लावणे, खूण करणे
   लक्षात ठेवणे, लक्ष देणे

mark

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Mark,s.लक्षणं. चिह्नं, अंकः, लिंगं, लांछनं, व्यंजनं, अभिज्ञानं.
ROOTS:
लक्षणं.चिह्नंअंकलिंगंलांछनंव्यंजनंअभिज्ञानं
   2कलंकः, लक्ष्मन्n., अंकः, बिंदुः; ‘m. on the body’ सामुद्रं, लक्षणं; ‘whose distinctive m. is boldness’ साहसलांछनः; ‘freckly m.’ जडुलः, कालकः, पिप्लुः, तिलकः; ‘an interpreter of bodily m. s’ सामुद्रिकः.
ROOTS:
कलंकलक्ष्मन्अंकबिंदुसामुद्रंलक्षणंसाहसलांछनजडुलकालकपिप्लुतिलकसामुद्रिक
   3ले(रे)खा, अंकः.
ROOTS:
ले(रे)खाअंक
   4लक्ष्यं, शरव्यं, वेध्यं, बाणलक्ष्यं; लक्षं; ‘hitting the m.’ लक्ष्य- -भेदः; ‘hit the m.’ लक्ष्यं भिद् 7 P or व्यध् 4 P; ‘wide of the m.’ अप्रस्तुत, अप्रास्ताविक (कीf.). -v. t.अंक् 10, चिह्नयति-मुद्रयति (D.), लांछ् 1 P.
ROOTS:
लक्ष्यंशरव्यंवेध्यंबाणलक्ष्यंलक्षंलक्ष्यभेदलक्ष्यंभिद्व्यध्अप्रस्तुतअप्रास्ताविककीअंक्चिह्नयतिमुद्रयतिलांछ्
   2क- -लंकयति-मलिनयति (D.), मलिनी-कलुषी- -कृ 8 U.
ROOTS:
लंकयतिमलिनयतिमलिनीकलुषीकृ
   3लिख् 6 P, रेखाः लिख्.
ROOTS:
लिख्रेखालिख्
   4लक्ष् 10, आ-उप-°; नि-र्-प्र-सं-अव-ईक्ष् 1 A. अव- -धा 3 U; आलोच् 10, विमृश् 6 P; निरूप् 10; ‘m. out’ परिच्छिद् 7 P, सीमां निर्धृ 10 or निर्दिश् 6 P, लक्ष्, बाह्यरेखां लिख्.
ROOTS:
लक्ष्आउप°निर्प्रसंअवईक्ष्अवधाआलोच्विमृश्निरूप्परिच्छिद्सीमांनिर्धृनिर्दिश्लक्ष्बाह्यरेखांलिख्
   -ed, a.चिह्नित, मुद्रित, अंकित, कृत-लक्षण-लांछन, मुद्रांकित; ‘an arm m. with the scar of the bow-string’ मौर्वीकिणांकः भुजः [Page279] (S. l.).
ROOTS:
चिह्नितमुद्रितअंकितकृतलक्षणलांछनमुद्रांकितमौर्वीकिणांकभुज
   -Marksman,s.लक्ष्यभेदिन्- -वेधिन्m.,सुसंधानी, शराभ्यासकुशलः, धनुर्विद्.
ROOTS:
लक्ष्यभेदिन्वेधिन्सुसंधानीशराभ्यासकुशलधनुर्विद्

mark

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   MARK , s.
(Sign, token by which a thing is known) चिह्नं,लक्षणं, लाञ्छनं, लिङ्गं, अङ्कः -ङ्कं, अभिज्ञानं, व्यञ्जनं, व्यञ्जकः -कं,लक्ष्यं, लक्ष्मn.(न्), लक्ष्मणं, ललामं. —
(Spot) कलङ्कः, अङ्कः, चिह्नं,विन्दुःm., विप्लुट् (ष्), विप्रुट्, गण्डः. —
(Mark on the body) सामुद्रं, सामुद्रचिह्नं, सामुद्रिकलक्षणं, तिलः -लकः, तिलकालकः;
‘an interpreter of marks on the body,’ सामुद्रिकः;
‘an auspicious mark,’ सुलक्षणं, सुचिह्नं;
‘having auspicious marks,’ सुलक्षणी-णिनी -णि (न्), सुलक्षणिकः -का -कं;
‘having thirty-two auspicious marks,’ द्वात्रिंशल्लक्षणोपेतः -ता -तं;
‘an inauspicious mark,’ कुलक्षणं, अपलक्षणं, दुर्लक्षणं, दुश्चिह्नं;
‘having in- auspicious marks,’ कुलक्षणी -णिनी &c., कुलक्षणः -णा -णं. —
(Butt for shooting at) लक्ष्यं, वाणलक्ष्यं, लक्षं, वेध्यं, व्यध्यः, शरव्यं,दृष्टिगुणः, प्रतिकायः;
‘hitting the mark,’ लक्ष्यभेदः;
‘to hit the mark,’ लक्ष्यं भिद् (c. 7. भिनत्ति, भेत्तुं) or व्यध् (c. 4. विध्यति,व्यद्धुं), लक्ष्यवेधनं कृ. —
(Line) रेखा, लेखा.
ROOTS:
चिह्नंलक्षणंलाञ्छनंलिङ्गंअङ्कङ्कंअभिज्ञानंव्यञ्जनंव्यञ्जककंलक्ष्यंलक्ष्म(न्)लक्ष्मणंललामंकलङ्कविन्दुविप्लुट्(ष्)विप्रुट्गण्डसामुद्रंसामुद्रचिह्नंसामुद्रिकलक्षणंतिललकतिलकालकसामुद्रिकसुलक्षणंसुचिह्नंसुलक्षणीणिनीणिसुलक्षणिककाकंद्वात्रिंशल्लक्षणोपेततातंकुलक्षणंअपलक्षणंदुर्लक्षणंदुश्चिह्नंकुलक्षणीकुलक्षणणाणंवाणलक्ष्यंलक्षंवेध्यंव्यध्यशरव्यंदृष्टिगुणप्रतिकायलक्ष्यभेदभिद्भिनत्तिभेत्तुंव्यध्विध्यतिव्यद्धुंलक्ष्यवेधनंकृरेखालेखा
   
To MARK , v. a.
(Stamp, impress with a mark) चिह्न (nom. चिह्न-यति -यितुं), अङ्क् (c. 10. अङ्कयति -यितुं), लक्ष् (c. 10. लक्षयति -यितुं), मुद्र् (nom. मुद्रयति -यितुं), लाञ्छ् (c. 1. लाञ्छति -ञ्छितुं), अङ्कं कृ,चिह्नं कृ, लक्षणं कृ, लक्षीकृ. —
(Stain) कलङ्क (nom. कलङ्कयति -यितुं), मलिन (nom. मलिनयति -यितुं), कलङ्कीकृ, लाञ्छ्. —
(Draw a line) लिख् (c. 6. लिखति, लेखितुं), आलिख्, रेखां कृ. —
(Notice, ob- serve) लक्ष्, आलक्ष्, उपलक्ष्, अवेक्ष् (c. 1. -ईक्षते -क्षितुं), निरीक्ष्,वीक्ष्, समीक्ष्, प्रेक्ष्. —
(Mark out, define) परिछिद् (c. 7. -छिनत्ति-छेत्तुं), परिछेदं कृ, निर्दिश् (c. 6. -दिशति -देष्टुं), लक्ष्, लक्षीकृ. —
(Mark out, trace the outline) वाह्यरेखां लिख् or अङ्क् or कृ,वहिर्लेखां कृ.
ROOTS:
चिह्नचिह्नयतियितुंअङ्क्अङ्कयतिलक्ष्लक्षयतिमुद्र्मुद्रयतिलाञ्छ्लाञ्छतिञ्छितुंअङ्कंकृचिह्नंलक्षणंलक्षीकृकलङ्ककलङ्कयतिमलिनमलिनयतिकलङ्कीकृलिख्लिखतिलेखितुंआलिख्रेखांआलक्ष्उपलक्ष्अवेक्ष्ईक्षतेक्षितुंनिरीक्ष्वीक्ष्समीक्ष्प्रेक्ष्परिछिद्छिनत्तिछेत्तुंपरिछेदंनिर्दिश्दिशतिदेष्टुंवाह्यरेखांवहिर्लेखां
   
To MARK , v. n.
(Note, take notice) आलोच् (c. 10. -लोचयति यितुं), आलक्ष् (c. 10. -लक्षयति -यितुं), निरूप् (c. 10. -रूपयति -यितुं), समीक्ष्, (c. 1. -ईक्षते -क्षितुं), समीक्षां कृ, बुध् (c. 4. बुध्यते, बोद्धुं), विमृश् (c. 6. -मृशति -म्रष्टुं), परामर्शं कृ, विवेचनं कृ.
ROOTS:
आलोच्लोचयतियितुंआलक्ष्लक्षयतियितुंनिरूप्रूपयतिसमीक्ष्ईक्षतेक्षितुंसमीक्षांकृबुध्बुध्यतेबोद्धुंविमृश्मृशतिम्रष्टुंपरामर्शंविवेचनं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP