Dictionaries | References
p

particular

   
Script: Latin

particular

English WN - IndoWordNet | English  Any |   | 
 adj  
Wordnet:
asmবিশেষ , জৰুৰী
benঅসামান্য , অসাধারন , বিশেষ
hinविशेष , ख़ास , खास , ख़ासा , खासा , स्पेशल
kasخاص , مَخصوٗص
kokखास , विशेश
malവിശേഷവും
marविशेष , खास
nepविशेष , खास , खासा
oriବିଶେଷ , ଅସାମାନ୍ୟ
panਵਿਸ਼ੇਸ਼ , ਖਾਸ , ਖ਼ਾਸ , ਸਪੈਸ਼ਲ
sanविशेष
telముఖ్యమైన , విశేషమైన , గొప్పదైన
urdخاص , مخصوص , اسپیشل
 noun  
Wordnet:
hinविशेष
marपुस्ती

particular

   विशिष्ट, विशेष, खास
   विशेष आस्था असलेला, जागृत
   (unusual, noteworthy) विलक्षण

particular

शासन व्यवहार  | English  Marathi |   | 
   विशिष्ट, विवक्षित

particular

भौतिकशास्त्र  | English  Marathi |   | 
   विशेष

particular

गणितशास्त्र | English  Marathi |   | 
   विशिष्ट
   common

particular

लोकप्रशासन  | English  Marathi |   | 
   विशिष्ट, विशेष, खास
   विशेष आस्था असलेला, जागृत
   (unusual, noteworthy) विलक्षण

particular

न्यायव्यवहार  | English  Marathi |   | 
   विशिष्ट, विशेष

particular

भूगोल  | English  Marathi |   | 
   विशिष्ट
   विशेष

particular

Student’s English-Sanskrit Dictionary | English  Sanskrit |   | 
   Particular,a.विशिष्ट, स्विशेष, विशेषक, अव-परि-च्छेदक, विशेष in comp.
ROOTS:
विशिष्टस्विशेषविशेषकअवपरिच्छेदकविशेष
   2व्यक्त, विभिन्न, विविक्त, उद्दिष्ट, पृथगात्मक, अमुक in comp.
ROOTS:
व्यक्तविभिन्नविविक्तउद्दिष्टपृथगात्मकअमुक
   3अव्यापक, अनौत्सर्गिक (कीf.); विशिष्ट, not General q. v.
ROOTS:
अव्यापकअनौत्सर्गिककीविशिष्ट
   4असाधारण (णीf.), असामान्य, लोकोत्तर, अप्राकृत (तीf.).
ROOTS:
असाधारणणीअसामान्यलोकोत्तरअप्राकृतती
   5विलक्षण, अपूर्व.
ROOTS:
विलक्षणअपूर्व
   6सूक्ष्म, सूक्ष्म- -दृष्टि, सूक्ष्मदर्शिन्, ‘at a p. time’ विशिष्ट- -समये, समयविशेषे; ‘a p. rule’ विशेष- -विधिः; ‘he is very p. about his dress’ वेषक्रियायां सोऽतीव सूक्ष्मदृष्टिः. -s.विशेषः, अव-परि-च्छेदः; ‘give p. s of the man’ तस्य नरस्य विशेषं ब्रूहि; ‘he told all the p. s of the battle’ युद्धं स विस्तरेण अवर्णयत्, अखिलं युद्धवृत्तांतं अकथयत्; ‘in p.’ विशे- -षतः, विशेषेण.
ROOTS:
सूक्ष्मसूक्ष्मदृष्टिसूक्ष्मदर्शिन्विशिष्टसमयेसमयविशेषेविशेषविधिवेषक्रियायांसोऽतीवसूक्ष्मदृष्टिविशेषअवपरिच्छेदतस्यनरस्यविशेषंब्रूहियुद्धंविस्तरेणअवर्णयत्अखिलंयुद्धवृत्तांतंअकथयत्विशेषतविशेषेण
   -ity,s.विशेषनिर्देशः कथनं, एकैकशः निर्देशः.
ROOTS:
विशेषनिर्देशकथनंएकैकशनिर्देश
   2असामान्यता, अव्यापकत्वं.
ROOTS:
असामान्यताअव्यापकत्वं
   3पार्थक्यं, भिन्नता, व्यक्तिf.,विशिष्टता.
ROOTS:
पार्थक्यंभिन्नताव्यक्तिविशिष्टता
   4 विवरणं, विस्तरः.
ROOTS:
विवरणंविस्तर
   -ly,adv.विशेषतः, सवि- -शेषं, प्रधानतः.
ROOTS:
विशेषतसविशेषंप्रधानत
   2विस्तरेण, सविस्तरं; सूक्ष्म- -तया, अतिसूक्ष्मं.
ROOTS:
विस्तरेणसविस्तरंसूक्ष्मतयाअतिसूक्ष्मं
   3पृथक्, अवयवशः, एकैकशः.
ROOTS:
पृथक्अवयवशएकैकश
   -Particularize,v. t.विशिष् 7 P, एकै- -कशः निर्दिश् 6 P or अभि-धा 3 U, सवि- -शेषं वर्ण् 10 or कथ् 10, व्यवच्छिद् 7 P.
ROOTS:
विशिष्एकैकशनिर्दिश्अभिधासविशेषंवर्ण्कथ्व्यवच्छिद्
   -ation,s.विशेषवर्णनं-ना, विशेष-निर्देशः- -कथनं, व्यवच्छेदः.
ROOTS:
विशेषवर्णनंनाविशेषनिर्देशकथनंव्यवच्छेद
   -ed,a.विशेषित, एकैक- -शः निर्दिष्ट, व्यवच्छिन्न.
ROOTS:
विशेषितएकैकनिर्दिष्टव्यवच्छिन्न

particular

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   PARTICULAR , a.
(Noting something peculiar or distinctive) विशेष in comp., विशिष्टः -ष्टा -ष्टं, विशेषकः -का -कं, सविशेषः -षा-षं, विशेषवान् -वती -वत् (त्), विशेषणः -णा -णं, अवच्छेदकः -का -कं,विच्छेदकः &c., परिच्छेदकः &c.;
‘particular mark,’ विशेषलक्षणं;
‘particular duty,’ विशेषधर्म्मः;
‘particular condition,’ दशा-विशेषः;
‘at particular times,’ विशेषकाले, कालविशेषे. —
(Dis- tinct individual) विशिष्टः &c., विशेष in comp., व्यक्तः -क्ता -क्तं,व्यक्तिकः -का -कं, पृथग्व्यक्तिकः &c., पृथगात्मकः &c., उद्दिष्टः -ष्टा -ष्टं,उद्देशकः -का -कं, भिन्नः -न्ना -न्नं, विविक्तः &c.;
‘particular per- son,’ अमुकजनः, अमुकव्यक्तिःf.
(Not general) असाधारणः -णा-णी -णं, असामान्यः -न्या -न्यं, अव्यापी -पिनी -पि (न्), अव्यापकः-का -कं, अव्याष्यः -ष्या -ष्यं. —
(Not common) अप्राकृतः -ती -तं,अलौकिकः -की -कं, अप्रसिद्धः -द्धा -द्धं. —
(Special, more than or- dinary) विशेष in comp., विशेषकः &c., अधिकोत्तरः -रा -रं, लो-कोत्तरः &c.;
‘particular rule,’ विशेषविधिःm.;
‘particular occasion,’ समयविशेषः. —
(Odd, singular) विलक्षणः -णा -णं,अपूर्व्वः -र्व्वा -र्व्वं, अलौकिकः -की -कं. —
(Minute, attentive to particulars, strict) सूक्ष्मदर्शी -र्शिनी &c., सूक्ष्मदृष्टिः -ष्टिः -ष्टि,सूक्ष्मः -क्ष्मा -क्ष्मं.
ROOTS:
विशेषविशिष्टष्टाष्टंविशेषककाकंसविशेषषाषंविशेषवान्वतीवत्(त्)विशेषणणाणंअवच्छेदकविच्छेदकपरिच्छेदकविशेषलक्षणंविशेषधर्म्मदशाविशेषविशेषकालेकालविशेषेव्यक्तक्ताक्तंव्यक्तिकपृथग्व्यक्तिकपृथगात्मकउद्दिष्टउद्देशकभिन्नन्नान्नंविविक्तअमुकजनअमुकव्यक्तिअसाधारणणीअसामान्यन्यान्यंअव्यापीपिनीपि(न्)अव्यापकअव्याष्यष्याष्यंअप्राकृततीतंअलौकिककीअप्रसिद्धद्धाद्धंअधिकोत्तररारंलोकोत्तरविशेषविधिसमयविशेषविलक्षणअपूर्व्वर्व्वार्व्वंसूक्ष्मदर्शीर्शिनीसूक्ष्मदृष्टिष्टिष्टिसूक्ष्मक्ष्माक्ष्मं
   PARTICULAR , s.विशेषः, अवच्छेदः, व्यवच्छेदः, विच्छेदः. —
(Single or distinct point) अर्थः, विषयः, प्रकरणं, विशेषः;
‘the particulars of a story,’ वृत्तान्तः;
‘he told all the particulars,’ सर्व्ववृत्तान्तम्अकथयत्;
‘in particular,’ विशेषतस्.
ROOTS:
विशेषअवच्छेदव्यवच्छेदविच्छेदअर्थविषयप्रकरणंविशेषवृत्तान्तसर्व्ववृत्तान्तम्अकथयत्विशेषतस्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP