|
PRIVATE , a.
(Separate, unconnected with others) विविक्तः -क्ता-क्तं, विभिन्नः -न्ना -न्नं, पृथक्स्थितः -ता -तं, पृथगात्मकः -का -कं, असा-धारणः -णा -णी -णं, असामान्यः -न्या -न्यं. — (peculiar to one's self) स्व in comp., आत्म in comp., स्वकीयः -या -यं, स्वीयः &c. see peculiar; ‘private conclusion,’ स्वानुमितिःf.; ‘private advantage,’ आत्महितं; ‘private property,’ स्वस्वं, स्वधनं, आत्म-धनं, निजस्वं, असाधारणधनं, अनन्यस्वामिकधनं. —
(Sequestered, secluded, retired) विविक्तः -क्ता -क्तं, विजनः -ना -नं, निर्जनः &c., एकान्तः -न्ता -न्तं, निभृतः -ता -तं, निःशलाकः -का -कं. —
(Secret, not open) रहस्यः -स्या -स्यं, गूढः -ढा -ढं, गुप्तः -प्ता -प्तं, गुह्यः -ह्या-ह्यं, छन्नः -न्ना -न्नं, प्रच्छन्नः &c., अव्यक्तः -क्ता -क्तं, अप्रकाशः -शा -शं,अप्रकटः -टा -टं, अस्पष्टः -ष्टा -ष्टं, अन्तर् in comp.; ‘very pri- vate,’ सुगुप्तः &c., सुगूढः &c.; ‘private intelligence,’ गूढभापित,गूढवार्त्ता; ‘private road,’ गूढमार्गः; ‘private door,’ अन्तर्द्वारं,गूढद्वारं, प्रच्छन्नं, पक्षद्वारं; ‘private apartments,’ अन्तर्गृहं, अन्तः-पुरं, अवरोधनं, उपरोधकं, अन्तर्भवनं, कक्षान्तरं, निष्कुटः, दर्भटः; ‘pri vate room,’ अन्तःशाला -लिका, अन्तःकोष्ठकं, उपरोधकं; ‘private part,’ गुह्यं, रहस्n., उपस्थः, अधोङ्गं. —
(not in public office or employment) अनधिकारी -रिणी -रि (न्), अनधिकारस्थः -स्था -स्थं,अनधिकारस्थितः -ता -तं; ‘a private person,’ पृथग्जनः, पृथग्लोकः,पृथग्जानपदः, अनधिकारस्थव्यक्तिःf. —
(not official) अनाधिकारिकः-की -कं. —
(In private). see privately. PRIVATE , s.
(Common soldier) सैनिकः, सैन्यः, पृथक्सैन्यः.
ROOTS: सैनिकसैन्यपृथक्सैन्य
|