SEA-FARING , a.समुद्रयायी -यिनी -यि (न्), समुद्रगामी &c., समुद्रगः -गा-गं, समुद्रमार्गेण or समुद्रपथेन गमनागमनकारी &c., नौकाजीवी &c., सांयात्रिकः -की -कं.
ROOTS:
समुद्रयायीयिनीयि(न्)समुद्रगामीसमुद्रगगागंसमुद्रमार्गेणसमुद्रपथेनगमनागमनकारीनौकाजीवीसांयात्रिककीकं