TEETH , s.pl., दन्ताःm.pl., see TOOTH;
‘having teeth,’ दन्ती-न्तिनी -न्ति (न्), सदन्तः -न्ता -न्तं, जातदन्तः &c.;
‘having good teeth,’ सुदन् -दती -दत् (त्);
‘woman having fine teeth,’ शुभदन्ती; having discolored teeth,’ अरोकदन्तः &c.;
‘row of teeth,’ दन्तपंक्तिःf.;
‘sensitiveness of the teeth,’ दन्तहर्षः.
ROOTS:
दन्तादन्तीन्तिनीन्ति(न्)सदन्तन्तान्तंजातदन्तसुदन्दतीदत्(त्)शुभदन्तीअरोकदन्तदन्तपंक्तिदन्तहर्ष
To TEETH , v. n.जातदन्तः -न्ता -न्तं भू, उद्भिन्नदन्तः -न्ता -न्तं भू.
ROOTS:
जातदन्तन्तान्तंभूउद्भिन्नदन्त