THIRTY , a.त्रिंशत्sing.f., त्रिंशकः -का -कं;
‘the aggregate of thirty,’ त्रिंशकं;
‘he reigned thirty years,’ त्रिंशतम् अब्दान्राज्यं चकार;
‘with thirty arrows,’ त्रिंशता शरैः;
‘thirty- one,’ एकत्रिंशत्;
‘two,’ द्वात्रिंशत्;
‘three,’ त्रयस्त्रिंशत्;
‘four,’ चतुस्त्रिंशत्;
‘five,’ पञ्चत्रिंशत्;
‘six,’ षट्त्रिंशत्,see SEVENTY;
‘thirty-fold,’ त्रिंशद्गुणः -णा -णं.
ROOTS:
त्रिंशत्त्रिंशककाकंत्रिंशकंत्रिंशतम्अब्दान्राज्यंचकारत्रिंशताशरैएकत्रिंशत्द्वात्रिंशत्त्रयस्त्रिंशत्चतुस्त्रिंशत्पञ्चत्रिंशत्षट्त्रिंशत्त्रिंशद्गुणणाणं