Dictionaries | References
t

thoroughfare

   
Script: Latin

thoroughfare

  पु. रहदारीचा मार्ग

thoroughfare

A Dictionary: English and Sanskrit | English  Sanskrit |   | 
   THOROUGHFARE , s.सर्व्वसाधारणमार्गः, सर्व्वसामान्यपथः, सर्व्वगम्यमार्गः,लोकगम्यपथः, अप्रतिरोधपथः;
‘a great thoroughfare,’ लोकयात्रा,सर्व्वलोकयात्रा, जनाकीर्णमार्गः, जनाकीर्णं.
ROOTS:
सर्व्वसाधारणमार्गसर्व्वसामान्यपथसर्व्वगम्यमार्गलोकगम्यपथअप्रतिरोधपथलोकयात्रासर्व्वलोकयात्राजनाकीर्णमार्गजनाकीर्णं

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP