-
अहिम [ahima] a. a. Not cold, hot. स लोकमागच्छत्यशोकमहिमम् [Bṛi. Up.5.1.1.] -Comp.
-
-अंशुः, -करः, -तेजस्, -दीधितिः, -द्युतिः, -मयूखः, -रुचिः, -रश्मिः, -रोचिस् the sun मरुतांपतिः स्विदहिमांशुरुत [Ki.12.15;] ददतमन्तरिताहिमदीधितिम् [Śi.6.41;] पर्यन्तादहिममयूखमण़्डलस्य [Ki.7.9;] उदयमहिम (रश्मि) रोचिर्याति शीतांशुरस्तम् । [Śi.11.64.]
-
अ-हिम mfn. mf(
आ)n. without cold, not cold, [ŚBr. xiv.]
Site Search
Input language: