Dictionaries | References

अगियाक्षुद्रवृक्षः

   
Script: Devanagari

अगियाक्षुद्रवृक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  क्षुद्रवृक्षविशेषः, पर्वतीयप्रदेशे वर्तमानः क्षुद्रवृक्षः।   Ex. अगियाक्षुद्रवृक्षस्य पर्णानि विषयुक्तानि सन्ति।
ONTOLOGY:
वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
Wordnet:
kasاگِیا , اَگِیا

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP