अग्निवंशस्य अथवा अग्निवंशसम्बन्धिनी।
Ex. अयं प्रासादः अग्निवंशीयाः स्थापत्यकलायाः सौन्दर्यस्य दृष्टान्तः।
MODIFIES NOUN:
क्रिया वस्तुः दशा
ONTOLOGY:
संबंधसूचक (Relational) ➜ विशेषण (Adjective)
Wordnet:
asmৰাজপুতীয়
bdराजपुतारि
benরাজপুত
gujરજપૂતી
hinराजपूती
kasراج پوٗتۍ
malരജപുത്രരുടെ
marराजपूती
mniꯔꯥꯖꯄꯨꯠꯀꯤ
oriରାଜପୁତୀୟ
panਰਾਜਪੂਤੀ
tamராஜ்புத்தின்
telరాజపుత్రులైన
urdراجپوتی , راجپوت