Dictionaries | References

अग्निविकारः

   
Script: Devanagari

अग्निविकारः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याधिविशेषः यस्मिन् अग्नेः मान्द्यत्वम् अनुभूयते।   Ex. अग्निविकारेण पीडितः रामः अग्निवर्धकम् अत्ति।
ONTOLOGY:
रोग (Disease)शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP