Dictionaries | References

अज्ञानम्

   
Script: Devanagari

अज्ञानम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वेदान्ते अव्यक्त-महद्-अहङ्कार पञ्च तन्मात्रेषु अनात्म स्वात्मबुद्धिः।   Ex. अज्ञानात् जीव एव ब्रह्मः इति ज्ञातुं न शक्यते।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
Wordnet:
kasلاعلمی , غٲر زان , بے خبری
mniꯋꯥꯈꯟ꯭ꯊꯦꯟꯕ꯭ꯃꯤꯁꯛ
urdلاعلمی , جہالت
 noun  परिपूर्णज्ञानस्य अभावः।   Ex. अज्ञानात् अस्मिन् विषये न वक्तुम् इच्छामि।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  सदसद्भ्यामनिर्वचनीयं त्रिगुणात्मकं भावरूपं ज्ञानविरोधि यत्किञ्चित्।   Ex. गुरुः अज्ञानं हरति जीवनं विद्यया प्रकाशयति च।/ अज्ञानात् वारुणीं पीत्वा संस्कारेणैव शुद्धति।
HYPONYMY:
अज्ञानम्
ONTOLOGY:
अवस्था (State)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP