Dictionaries | References

अन्धतामिस्रम्

   
Script: Devanagari

अन्धतामिस्रम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  योगशास्त्रानुसारेण पञ्चप्रकारकाज्ञानान्तर्गताज्ञानविशेषः।   Ex. अन्धतामिस्रे मनुष्यः किमपि चिन्तयितुं न शक्नोति।
ONTOLOGY:
मानसिक अवस्था (Mental State)अवस्था (State)संज्ञा (Noun)
 noun  नरकविशेषः यस्मिन् विश्वासघातिनः गच्छन्ति।   Ex. अन्धतामिस्रस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक स्थान (Mythological Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
   see : अज्ञानम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP