योगशास्त्रानुसारेण पञ्चप्रकारकाज्ञानान्तर्गताज्ञानविशेषः।
Ex. अन्धतामिस्रे मनुष्यः किमपि चिन्तयितुं न शक्नोति।
ONTOLOGY:
मानसिक अवस्था (Mental State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
नरकविशेषः यस्मिन् विश्वासघातिनः गच्छन्ति।
Ex. अन्धतामिस्रस्य वर्णनं पुराणेषु प्राप्यते।
ONTOLOGY:
पौराणिक स्थान (Mythological Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
oriଅନ୍ଧତାମିସ୍ର.ଅନ୍ଧତାମିସ୍ର ନରକ