Dictionaries | References

अञ्जीरवृक्षः

   
Script: Devanagari

अञ्जीरवृक्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  फलवृक्षविशेषः उम्बरसदृशः वृक्षः यस्य मधुराणि फलानि खाद्यन्ते।   Ex. मम गृहस्य प्राङ्गणे अञ्जीरस्य उद्यानम् अस्ति।
MERO COMPONENT OBJECT:
अञ्जीरम्
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
अञ्जीरः
Wordnet:
asmডিমৰু
bdआदुमब्रा
benডুমুর
gujઅંજીર
hinअंजीर
kanಅಂಜೂರ
kokअंजीर
malഅത്തിപ്പഴം
marअंजीर
mniꯍꯩꯕꯣ꯭ꯡ꯭ꯄꯥꯝꯕꯤ
nepअन्जिर
oriଡିମିରି
panਅੰਜੀਰ
tamஅத்திமரம்
telఅత్తిపండుచెట్టు
urdانجیر

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP