एकः रोगविशेषः यस्मिन् रक्तयुक्तकफस्य कारणेन जिह्वायाः उपरि शोथः भवति।
Ex. मह्यम् अधिजिह्वस्य औषधं कथयितुं शक्यते वा भवद्भिः।
ONTOLOGY:
रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
gujઅધિજિહ્વ
hinअधिजिह्व
kasزبانہِ ہُنٛد وَرٕم
malനാവിലെ നീര്
oriଅଧିଜିହ୍ୱ
panਅਧੀਜੀਵੀ
tamஅதிஜிகவ்
urdورم زبان