Dictionaries | References

अध्यादेशः

   
Script: Devanagari

अध्यादेशः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि कार्यव्यवस्थादिसम्बन्धी शासनेन दत्तः आधिकारीरूपेण दत्तः आदेशः।   Ex. आयकरविभागेन मार्चमासस्य 31 दिनाङ्कं यावत् प्रार्थनापत्रं प्रदानस्य अध्यादेशः दत्तः।
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
asmঅধ্যাদেশ
bdबिथोनमा
benঅধ্যদেশ
gujફરમાન
hinअध्यादेश
kanನಿಯಮಾನುಸಾರ
kasفَرمان
kokअध्यादेश
malചട്ടം
marअध्यादेश
nepअध्यादेश
oriଅଧ୍ୟାଦେଶ
panਅਦੇਸ਼
tamஅவசரச்சட்டம்
telఆదేశం
urdفرمان , حکم نامہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP