Dictionaries | References

अनुकर्षः

   
Script: Devanagari

अनुकर्षः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वाहनस्य वा रथस्य अधस्तनभागः यत्र दारुधारणकाष्ठं तिष्ठति।   Ex. वाहनस्य चक्रं प्रायः अनुकर्षस्य मध्यभागे भवति।
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)
Wordnet:
benঅনুকর্ষ
gujઅનુકર્ષ
malവണ്ടിയുടെ അടിഭാഗം
marअनुकर्ष
mniꯐꯝꯕꯥꯛꯀꯤ꯭ꯃꯈꯥ
oriଅନୁକର୍ଷ
panਅਨੁਕਰਸ਼
urdتحت پشت

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP