Dictionaries | References

अनुमतिः

   
Script: Devanagari

अनुमतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  स्वीकरणस्य क्रिया।   Ex. भारतशासनेन अस्याः परियोजनार्थे अनुमतिः दत्ता।
HYPONYMY:
अनुमोदनम् अनुज्ञा
ONTOLOGY:
संप्रेषण (Communication)कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
सम्मतिः स्वीकृतिः अनुमतम् सम्मतम् अङ्गीकरणम् अङ्गीकृतिः अनुज्ञप्तिः
Wordnet:
asmঅনুমতি
benস্বীকৃতি
gujસ્વીકૃતિ
hinस्वीकृति
kanಸ್ವೀಕಾರ
kasمنٛظوٗری
kokमंजुरी
malഅനുമതി
marमंजुरी
mniꯑꯌꯥꯕ
nepस्वीकृति
oriସ୍ୱୀକୃତି
tamஅங்கீகாரம்
urdمنظوری , رضامندی , اجابت , مرضی , قبولیت
   See : अनुज्ञा

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP