Dictionaries | References

अन्तःपरिधिः

   
Script: Devanagari

अन्तःपरिधिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  परिधेः अन्तर्भागः ।   Ex. पण्डितेन गौरीगणेशयोः मूर्तिः अन्तःपरिध्यां स्थापिता ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅন্তঃপরিধি
hinअंतःपरिधि
mniꯈꯥꯖꯤꯟꯕ꯭ꯃꯐꯝ
oriଅନ୍ତଃପରିଧି
urdدرون دائرہ
 noun  यज्ञस्य कृते त्रिभिः हरितकाष्ठैः परिबन्धितं स्थानम् ।   Ex. आहुतिः अन्तःपरिधेः बहिः मा स्थापय ।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP