परिधेः अन्तर्भागः ।
Ex. पण्डितेन गौरीगणेशयोः मूर्तिः अन्तःपरिध्यां स्थापिता ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅন্তঃপরিধি
hinअंतःपरिधि
mniꯈꯥꯖꯤꯟꯕ꯭ꯃꯐꯝ
oriଅନ୍ତଃପରିଧି
urdدرون دائرہ
यज्ञस्य कृते त्रिभिः हरितकाष्ठैः परिबन्धितं स्थानम् ।
Ex. आहुतिः अन्तःपरिधेः बहिः मा स्थापय ।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)