मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।
Ex. मया ग्रन्थः अन्तःपेटिकायां स्थापितः।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
mniꯗꯔ꯭ꯥꯋꯥꯔ
urdدراز , خانہ
कपाटिकायाः अन्तः विद्यमानाः वस्त्वादिस्थापनार्थं उपयुज्यमानाः कश्चन लघु भागः ।
Ex. कपाटिकायां सर्वस्मात् अधः विद्यमानायाम् अन्तःपेटिकायां मम वस्त्राणि सन्ति ।
ONTOLOGY:
भाग (Part of) ➜ संज्ञा (Noun)