Dictionaries | References

अन्तःपेटिका

   
Script: Devanagari

अन्तःपेटिका

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  मञ्चसम्पुटादेः विभागः यः उद्घाटयितुं शक्यते।   Ex. मया ग्रन्थः अन्तःपेटिकायां स्थापितः।
ONTOLOGY:
भौतिक स्थान (Physical Place)स्थान (Place)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  कपाटिकायाः अन्तः विद्यमानाः वस्त्वादिस्थापनार्थं उपयुज्यमानाः कश्चन लघु भागः ।   Ex. कपाटिकायां सर्वस्मात् अधः विद्यमानायाम् अन्तःपेटिकायां मम वस्त्राणि सन्ति
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP