Dictionaries | References

अब्जः

   
Script: Devanagari

अब्जः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  वृक्षविशेषः।   Ex. अत्र बहवः अब्जाः सन्ति।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
निचुलः इज्जलः हिज्जः निचूलः पिचुलः रक्तमञ्जरः सेव्यः
Wordnet:
benঅব্জ
hinअब्ज
kasاَبَج
kokजलज
oriହିଞ୍ଜଳ ବୃକ୍ଷ
panਅਬਜ
tamஒருவகை மரம்
   See : सोमः, चन्द्रः, शङ्खः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP