मध्यप्रदेशराज्यस्थितायाः विन्ध्यपर्वतमालायाः पर्वतविशेषः।
Ex. अस्मिन् ग्रीष्मे ऋतौ वयम् अटनार्थम् अमरकण्टकम् अगच्छाम।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅমরকণ্টক
gujઅમરકંટક
hinअमरकंटक
kasاَمرکَنٛٹَک
marअमरकंटक
oriଅମରକଣ୍ଟକ
urdامر کنٹک , آمرکُوٹ
मध्यप्रदेशस्य विन्ध्याचलपर्वतश्रेण्यां वर्तमानं हिन्दूनां तीर्थस्थानम्।
Ex. नर्मदानद्याः शोणनद्याः तथा जोहिलानद्याः प्रभवः अमरकण्टके अस्ति।
ONTOLOGY:
भौतिक स्थान (Physical Place) ➜ स्थान (Place) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅমরকণ্টক
hinअमरकंटक
kokअमरकंटक
marअमरकंटक
oriଅମର କଣ୍ଟକ
panਅਮਰਕੰਟਕ
urdامرکنٹک