कस्यापि प्राप्तेः क्रिया।
Ex. सः विद्यायाः अर्जनाय विदेशं गच्छति।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmঅর্জন
benঅর্জন
gujઉપાર્જન
hinउपार्जन
kasحٔصوٗل
kokमेळोवणी
marउपार्जन
nepउपार्जन
oriଅର୍ଜନ
urdحصول , حصولیابی
अर्जितं धनम्।
Ex. तेन स्वस्य अर्जनं दुष्कृत्यर्थे दत्तम्।
ONTOLOGY:
वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
bdआरजिनाय
gujકમાણી
kanದುಡಿಮೆ
kasآمدٔنی
kokजोड
marउत्पन्न
mniꯇꯥꯟꯖꯕ꯭ꯂꯟ
urdکمائی , آمدنی