Dictionaries | References

अर्णः

   
Script: Devanagari

अर्णः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  दण्डकछन्दोभेदः।   Ex. अयं श्लोकः अर्णस्य उत्तमम् उदाहरणम् अस्ति।
ONTOLOGY:
गुणधर्म (property)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
benঅর্ণ
kokअर्ण
oriଅର୍ଣ
panਅਰਣ
urdاَرن
 noun  वृक्षविशेषः यस्य दारुः अतीव दृढः वर्तते।   Ex. एतद् अर्णस्य आसन्दम् अस्ति।
ONTOLOGY:
वृक्ष (Tree)वनस्पति (Flora)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
शाकः शाकाख्यः करच्छदः खरपत्रः अर्जुनोपमः अलीनः महापत्रः
Wordnet:
asmচেগুন
bdसिगुन
benসেগুন
gujસાગ
hinसागौन
kanತೇಗ
kasٹیٖک , ساگون
kokसायलो
malതേക്കു്
marसागवान
mniꯆꯤꯡꯁꯨ
nepसगुन
oriଶାଗୁଆନ୍‌
panਸਾਗਵਾਨ
tamதேக்குமரம்
telటేకుచెట్టు
urdساگوان
 noun  एकः पुरुषः ।   Ex. अर्णस्य उल्लेखः कोषे अस्ति
 noun  एकः जनसमुदायः ।   Ex. अर्णस्य उल्लेखः भागवतपुराणे अस्ति
   See : ऊर्मिः, जलम्

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP