अन्यस्मै सम्मानं प्रदातुम् उपवेशनार्थं स्वस्य अर्धस्य आसनस्य प्रदानस्य क्रिया।
Ex. गुरोः अर्द्धासनं प्राप्य शिष्यः सन्तुष्टः जातः।
ONTOLOGY:
शारीरिक कार्य (Physical) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঅর্ধাসন
gujઅર્ધાસન
hinअर्धासन
marअर्धासन
oriଅର୍ଦ୍ଧାସନ
panਅਰਧਆਸਣ
urdاَردھ آسَن , جانشینی