अलाबुकालतायाः दीर्घं तथा च कृशं फलं यद् सागार्थे उपयुज्यते।
Ex. माता अलाबुनः सागं पचति।
HOLO COMPONENT OBJECT:
कोशातकी
ONTOLOGY:
खाद्य (Edible) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
asmজিকা (তৰৈ)
bdजिंखा
gujતૂરિયું
hinतुरई
kasال
kokघोसाळें दोडगें
malപീച്ചില്
nepचिचिन्डो
tamசுரைக்காய்
telబీరకాయ
urdتوری , ترئی , تروئی