रुचिविहीनत्वात् भक्षयितुम् अयोग्यः पदार्थः।
Ex. किञ्चित् अस्वादु पुष्टिकरम् अपि भक्षणीयम्।
ONTOLOGY:
गुणसूचक (Qualitative) ➜ विवरणात्मक (Descriptive) ➜ विशेषण (Adjective)
SYNONYM:
अरस अनास्वाद विरस निःस्वादु निरास्वाद नीरस विस्वाद
Wordnet:
asmঅৰুচিকৰ
bdथावि
benঅরুচিকর
kanರುಚಿಕರವಲ್ಲದ
kasبےٚ مٲل
marरुचिहीन
mniꯆꯥꯅꯤꯡꯗꯕ
panਨਾਪਸੰਦ
telరుచిలేని
urdناپسند , ناپسندیدہ