Dictionaries | References

आन्दोलनसमीतिः

   
Script: Devanagari

आन्दोलनसमीतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  लोकहितम् उद्दिश्य विशिष्टध्येयस्य पूर्त्यर्थं निर्धारितयोजनानुसारं कार्यं क्रियमाणानां जनानां समूहः।   Ex. एषा आन्दोलनसमीतिः तस्याः अभ्यर्थनायाः न विचलति।
ONTOLOGY:
समूह (Group)संज्ञा (Noun)
SYNONYM:
लोकसङ्घः जनसङ्घः
Wordnet:
bdसोमावसारनाय
benআন্দোলন
gujઆંદોલન
kasتحریٖک
malസഹകരണപ്രസ്ഥാനം
mniꯏꯍꯧ
panਅੰਦੋਲਨ
telఆందోళన
urdتحریک , عوامی تحریک , مہم

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP