आम्रपाली इति नामकानाम् आम्राणां वृक्षः।
Ex. कृषिविभागः कृषकान् आम्रपाल्याम्राणां वर्धने प्रवर्तयति।
MERO COMPONENT OBJECT:
आम्रपाल्याम्रम्
ONTOLOGY:
वृक्ष (Tree) ➜ वनस्पति (Flora) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benআম্রপালী আম
gujઆમ્રપાલી
kasآمَرپالی اَمبہٕ کُلۍ
kokआम्रपाली आंबो
oriଆମ୍ରପାଲୀ ଆମ୍ବ ଗଛ