Dictionaries | References

आरतिः

   
Script: Devanagari

आरतिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कस्यापि देवतायाः पूजनीयव्यक्तेः पुरतः प्रज्वालितान् दीपादीन् वृत्ताकारं परिभ्राम्य निराजयनम्।   Ex. माता देवालये आरतिं करोति।
HYPONYMY:
धूपनम्
ONTOLOGY:
कार्य (Action)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
नीराजनम् उपरमः
Wordnet:
asmআৰতি
bdसावनाय आरज
benআরতি
hinआरती
kasآرتی
malദീപാരാധന
mniꯑꯥꯔꯇꯤ
panਆਰਤੀ
urdآرتی , نِراجَن
   See : विरक्तिः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP