Dictionaries | References आ आहवः Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 आहवः संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun सामर्थ्यस्य प्रदर्शनार्थे सिद्धयर्थे वा ह्वयनम्। Ex. तेन मम आहवः स्वीकृतः। HYPONYMY:आह्वानम् ONTOLOGY:संप्रेषण (Communication) ➜ कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun) SYNONYM:आह्वानम् समाह्वयः समाह्वानम्Wordnet:asmপ্রত্যাহ্বান bdबादिनांनाय benচ্যালেঞ্জ gujપડકાર hinचुनौती kanಸವಾಲು kasچُنوتی , آگٲہی kokआव्हान malവെല്ലുവിളി marआव्हान oriଆହ୍ୱାନ panਚੁਨੌਤੀ tamவீரமுழக்கம் urdچنوتی , للکار , دھمکی , جھڑکی , پکار see : यज्ञः, कलहः, युद्धम् Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP