Dictionaries | References

उग्रवादिन्

   
Script: Devanagari

उग्रवादिन्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 adjective  यः उग्रवादस्य समर्थनं करोति।   Ex. उग्रवादी पुरुषः राष्ट्रे हिंसां संवर्धयति।
MODIFIES NOUN:
मनुष्यः
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
उग्रपन्थिन्
Wordnet:
asmউগ্রবাদী
benউগ্রবাদী
gujઉગ્રવાદી
hinउग्रवादी
kanಉಗ್ರವಾದಿ
kasاِنتِہا پَسنٛد
kokउग्रवादी
malതീവ്രവാദി
mniꯏꯍꯧ꯭ꯁꯥꯒꯠꯄ
oriଉଗ୍ରବାଦୀ
panਅੱਤਵਾਦੀ
telఉగ్రవాదియైన
urdانتہا پسند , دہشت گرد

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP