उदरस्य वेदना।
Ex. सः उदरवेदनया त्रस्तः अस्ति।
ONTOLOGY:
रोग (Disease) ➜ शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
benপেট ব্যথা
gujપેટ દર્દ
hinपेट दर्द
kanಹೊಟ್ಟೆ ನೋವು
kasیٔڑ دود
kokपोटदुखी
oriପେଟଶୂଳ
urdپیٹ درد , دردشکم