वर्णमालायां षष्ठः स्वरः यस्य उच्चारणस्थाने औष्ठौ स्तः।
Ex. उकारस्य दीर्घरूपः ऊकारः यः कदाचित् अव्ययरूपेणापि प्रयुज्यते।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
benঊ
gujઊ
hinऊ
kasاوٗ
marऊ
oriଊ
urdاُوو(ऊ)