धृतराष्ट्रपुत्रः।
Ex. कृत्यानाम्नां विद्यां प्राप्य पाण्डवान् जिघांसिता कनकध्वजः स्वयमेव एव तया विद्यया उपहतः।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকনকধ্বজ
gujકનકધ્વજ
hinकनकध्वज
kasکنٛکَدھوج
kokकनकध्वज
marकनकध्वज
oriକନକଧ୍ବଜ
urdکَنَک دَھوَج