Dictionaries | References

कपिलः

   
Script: Devanagari

कपिलः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सिन्धुवारस्य बीजम्।   Ex. कपिलः भेषज्यरुपेण उपयुज्यन्ते।
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
kasکپِلا , رونُوکا , رینُکا
panਕਪਿਲਾ
tamவெள்ளைப்பசு
urdکپلا , رینُکا
 noun  जलजन्तुकविशेषा।   Ex. कपिलः लवणप्रोक्षणेन म्रियते।
ONTOLOGY:
जलीय-जन्तु (Aquatic Animal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benকপিলা জোঁক
kasکَپِلا
malകുളയട്ട
oriକପିଳା ଜୋକ
urdکپیلا
 noun  साङ्ख्यदर्शनस्य प्रवर्तकः मुनिः।   Ex. कपिलस्य विषये प्रज्ञप्तिः नास्ति।
ONTOLOGY:
व्यक्ति (Person)स्तनपायी (Mammal)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benকপিল
malകപിലന്
urdکپل
 noun  एकः मुनिः यः कर्दमस्य तथा च देवहूत्याः पुत्रः आसीत्।   Ex. कपिलेन सगरपुत्राः भस्मीकृताः।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
Wordnet:
benকপিল মুনি
gujકપિલ
hinकपिल
kasکٔپِل , کٔپِل مُنی
kokकपिल
malകപിലമുനി
marकपिल मुनी
oriକପିଳ ମୁନି
panਕਪਿਲ
tamகபிலமுனி
urdکپل , کپل منی
 adjective  वर्णविशेषः, कृष्णपीतमिश्रितवर्णः।   Ex. अनन्तः कपिलो भानुः कामदः सर्वतोमुखः।
MODIFIES NOUN:
क्रिया वस्तुः
ONTOLOGY:
गुणसूचक (Qualitative)विवरणात्मक (Descriptive)विशेषण (Adjective)
SYNONYM:
कपिशः पिङ्गलः श्यावः
Wordnet:
bdफुस्ला
benফিকে
gujફીકું
kanತಿಳಿ ಬಣ್ಣದ ಕಾಂತಿಯಿಲ್ಲದ
kasچھوٚت
kokफिकें
mniꯑꯃꯛꯄ꯭ꯃꯆꯨ
nepफुस्रो
oriଫିକା ରଙ୍ଗ
panਫਿੱਕਾ
telకాంతిహీనమైన
urdپھیکا , بےرنگ , ہلکا
 noun  ब्राह्मणजातिविशेषः ।   Ex. कपिलः शाल्मलद्वीपे वर्तते
 noun  पुरुषनामविशेषः ।   Ex. कपिलः इति नामकानां नैकेषां पुरुषाणाम् उल्लेखः कोषे अस्ति
 noun  पर्वतस्य नामविशेषः ।   Ex. कपिलः इति नैकानां पर्वतानां नाम अस्ति
 noun  पर्वतनामविशेषः ।   Ex. कपिलस्य उल्लेखः कोषे अस्ति
 noun  एकः संवत्सरः ।   Ex. कुशद्वीपे कपिलः नाम संवत्सरः प्रचलितः आसीत् इति वायुपुराणे वर्णितम्
 noun  एकः नागः ।   Ex. कपिलस्य उल्लेखः महाभारते अस्ति
 noun  एकः नागः ।   Ex. कपिलस्य वर्णनम् महाभारते वर्तते
 noun  एकः दानवः ।   Ex. कपिलस्य वर्णनम् हरिवंशे वर्तते
 noun  एकः जनसमुदायः ।   Ex. कपिलानाम् उल्लेखः वराह मिहिरयोः उल्लेखः बृहत्संहितायाम् अस्ति
   See : अग्निः, कुमारी, तैलपिपीलिका, सूर्यः, अग्निः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP