Dictionaries | References

कांस्यपदकम्

   
Script: Devanagari

कांस्यपदकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  प्रतियोगितायां तृतीयं स्थानं प्राप्तवते भागिने दीयमानं कास्यस्य पदकम् ।   Ex. अतुलवर्मा धनुर्विद्यायां कांस्यपदकम् प्राप्तम् ।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
Wordnet:
hinकांस्य पदक
marकांस्यपदक

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP