-
PROTRUDED , p. p.
वहिर्गतः -ता -तं वहिःसृतः &c., वहिर्भूतः -ता -तं,वहिःस्थितः &c., वहिर्वर्त्तितः &c., निःसारितः &c., वहिःसारितः &c., वहिर् निःसारितः &c., प्रसृतः &c., प्रसारितः &c., उद्भिन्नः -न्ना -न्नं,प्रोद्भिन्नः &c.,
Site Search
Input language: