Dictionaries | References

कामकाकुरवः

   
Script: Devanagari

कामकाकुरवः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  कपोतसदृशः खगः यस्य वर्णः मलिनरक्तमिश्रितः अस्ति।   Ex. व्याधेन एकेन एव बाणेन कामकाकुरवः भूमौ पातितः।
ONTOLOGY:
पक्षी (Birds)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
SYNONYM:
मञ्जुघोषः मदोत्कटः
Wordnet:
benঘুঘু
gujહોલો
hinफाख्ता
kanಪಾರಿವಾಳದಂಥ ಒಂದು ಪಕ್ಷಿ
kasفاختہٕ
kokकवडो
malപ്രാവ്
marपारवा
mniꯂꯝꯈꯨꯅꯨ
oriଅଣ୍ଡିରା କପୋତ
panਫਾਖਤਾ
tamசிறுபுறா
telగువ్వ
urdفاختہ

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP