Dictionaries | References क कारकम् Script: Devanagari Meaning Related Words Rate this meaning Thank you! 👍 कारकम् संस्कृतम् (Sanskrit) WN | Sanskrit Sanskrit | | noun व्याकरणशास्त्रे वाक्ये नामसर्वनामादीनां क्रियया सह वर्तमानः सम्बन्धः। Ex. कर्ता कर्म करणं सम्प्रदानम् अपादानम् अधिकरणम् इति कारकाणि सन्ति। HYPONYMY:अधिकरणम् अपादानम् कर्ता सम्बोधनम् करणम् सम्प्रदानम् षष्ठी ONTOLOGY:ज्ञान (Cognition) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)Wordnet:bdमावरिजा benকারক gujકારક kanವಿಭಕ್ತಿ kokकारक malകാരകം marकारक oriକାରକ tamவேற்றுமை உருபு telకారకం urdفاعل Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP