Dictionaries | References

कारकम्

   
Script: Devanagari

कारकम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  व्याकरणशास्त्रे वाक्ये नामसर्वनामादीनां क्रियया सह वर्तमानः सम्बन्धः।   Ex. कर्ता कर्म करणं सम्प्रदानम् अपादानम् अधिकरणम् इति कारकाणि सन्ति।
ONTOLOGY:
ज्ञान (Cognition)अमूर्त (Abstract)निर्जीव (Inanimate)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP