स्वकार्ये आलस्यदर्शनम् अथवा ततः प्रतिमुखीभवनम् ।
Ex. निजीकार्यालयापेक्षया सर्वकारीयेषु कार्यालयेषु कार्यप्रद्वेषः अधिकः भवति ।
ONTOLOGY:
कार्य (Action) ➜ अमूर्त (Abstract) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
Wordnet:
hinकामचोरी
kanಆಲಸಿ
marकामचुकारपणा