Dictionaries | References

कुक्षिः

   
Script: Devanagari

कुक्षिः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  इक्ष्वाकुवंशीयः राजा।   Ex. कुक्षिः इक्ष्वाकोः पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character)जन्तु (Fauna)सजीव (Animate)संज्ञा (Noun)
 noun  सः स्यूतः यस्मिन् अस्यादीनि शस्त्राणि स्थापयित्वा शरीरे धारयन्ति।   Ex. असिः कुक्ष्यां स्थापय।
MERO STUFF OBJECT:
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  हस्तस्य तथा च कट्याः आधारेण शयनस्य क्रिया।   Ex. सः रात्रौ कुक्षिं वारंवारम् पर्यवर्तयत्।
ONTOLOGY:
शारीरिक अवस्था (Physiological State)अवस्था (State)संज्ञा (Noun)
Wordnet:
 noun  उपवेशने शयने च समये शरीरस्य यसिम्न् भागे सर्वः अपि भारः भवति सः भागः ।   Ex. अहं कुक्षेः साहाय्येन शयितुम् उपवेष्टुं वा कष्टम् अनुभवामि ।
ONTOLOGY:
शारीरिक वस्तु (Anatomical)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
   see : क्रोडः, द्रोणी

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP