इक्ष्वाकुवंशीयः राजा।
Ex. कुक्षिः इक्ष्वाकोः पुत्रः आसीत्।
ONTOLOGY:
पौराणिक जीव (Mythological Character) ➜ जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
सः स्यूतः यस्मिन् अस्यादीनि शस्त्राणि स्थापयित्वा शरीरे धारयन्ति।
Ex. असिः कुक्ष्यां स्थापय।
ONTOLOGY:
मानवकृति (Artifact) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)
हस्तस्य तथा च कट्याः आधारेण शयनस्य क्रिया।
Ex. सः रात्रौ कुक्षिं वारंवारम् पर्यवर्तयत्।
ONTOLOGY:
शारीरिक अवस्था (Physiological State) ➜ अवस्था (State) ➜ संज्ञा (Noun)
Wordnet:
asmইকাটি সিকাটি
benএপাশ ওপাশ
mniꯌꯥꯑꯣꯟꯕ
उपवेशने शयने च समये शरीरस्य यसिम्न् भागे सर्वः अपि भारः भवति सः भागः ।
Ex. अहं कुक्षेः साहाय्येन शयितुम् उपवेष्टुं वा कष्टम् अनुभवामि ।
ONTOLOGY:
शारीरिक वस्तु (Anatomical) ➜ वस्तु (Object) ➜ निर्जीव (Inanimate) ➜ संज्ञा (Noun)