Dictionaries | References

कुङ्कुमम्

   { kuṅkumam }
Script: Devanagari

कुङ्कुमम्

The Practical Sanskrit-English Dictionary | Sanskrit  English |   | 
कुङ्कुमम् [kuṅkumam]   1 saffron; लग्नकुङ्कुमकेसरान् (स्कन्धान्); [R. 4.67;] [Ṛs.4.2;5.9;] [Bh.1.1,25.]
   saffron paint; ˚पत्ररेखावैदग्ध्यं जहति कपोलकुङ्कुमानि [Māl.1.37.] -Comp.
-अद्रिः  N. N. of a mountain.

कुङ्कुमम्

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  तिलकार्थे उपयुज्यमानं रक्तवर्णीयचूर्णम् यद् धार्मिकेषु अनुष्ठानेषु उपयुज्यते।   Ex. सः प्रतिदिने कुङ्कुमेन चन्दनेन च प्रभुपूजनं करोति।
ONTOLOGY:
मानवकृति (Artifact)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
 noun  पुष्पविशेषः।   Ex. मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
HOLO COMPONENT OBJECT:
ONTOLOGY:
भाग (Part of)संज्ञा (Noun)

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP