Dictionaries | References

केसरः

   
Script: Devanagari

केसरः

संस्कृतम् (Sanskrit) WN | Sanskrit  Sanskrit |   | 
 noun  सिंहादीनां स्कन्धकेशः।   Ex. केसरैः सिंहः शोभते।
HOLO COMPONENT OBJECT:
सिंहः
ONTOLOGY:
प्राकृतिक वस्तु (Natural Object)वस्तु (Object)निर्जीव (Inanimate)संज्ञा (Noun)
SYNONYM:
केशरः
Wordnet:
bdबाबे
benকেশর
gujકેશવાળી
hinअयाल
kanಕೂದಲು
kasمۄول
kokआयाळ
malകുതിരക്കഴുത്തിലെ രോമം
marआयाळ
mniꯃꯁꯣꯡ
nepजगर
oriକେଶର
panਵਾਲ
tamபிடரிமயிர்
telజూలు
urdایال
 noun  एकः पर्वतः ।   Ex. केसरस्य वर्णनं महाभारते वर्तते
   See : बकुलः, बकूलः, बकूलः, केशरः

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP