एकः कल्पितः जीवः यस्य नाम बालकान् वित्रासयितुम् उपयुज्यते।
Ex. माता बालकाय कथयति शीघ्रम् खादतु अन्यथा कोकौ आगच्छति।
ONTOLOGY:
जन्तु (Fauna) ➜ सजीव (Animate) ➜ संज्ञा (Noun)
Wordnet:
benকোকো
gujહાઉ
hinकोको
kanಹೆಣ್ಣು ಕಾಗೆ
kasکھۄکھ
kokहावको
malകോക്കാന്
marबागुलबुवा
oriକକବାୟା
panਕੋਕੋ
tamபூச்சாண்டி
telకాకి
urdکوکو , کوکوبابا